Under the rose-apple tree

Under the rose-apple tree

Sunday 6 November 2016

What I have been reciting recently (Sanskrit/Pali Text)

Thirty verses from Śāntideva's Bodhicaryāvatāra:


[Fourteen verses on embracing the bodhi-mind]

apāya-duḥkha-viśrāmaṃ sarva-sattvaiḥ kṛtaṃ śubham |
anumode prasannena sukhaṃ tiṣṭhantu duḥkhitāḥ ||BCV3.1||

saṃsāra-duḥkha-nirmokṣam anumode śarīriṇām |

bodhisattvatva-buddhatvam anumode ca tāyinām ||BCV3.2||

cittotpāda-samudrāṃś ca sarva-sattva-sukhāvahān |

sarva-sattva-hitādhānān anumode ca śāsinām ||BCV3.3||

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ |

dharma-pradīpaṃ kurvantu mohād duḥkha-prapātinām ||BCV3.4||

nirvātu-kāmāṃś ca jinān yācayāmi kṛtāñjaliḥ |

kalpān anantāṃs tiṣṭhantu mā bhūd andham idaṃ jagat ||BCV3.5||

evaṃ sarvam idaṃ kṛtvā yan mayāsāditaṃ śubham |

tena syāṃ sarva-sattvānāṃ sarva-duḥkha-praśānti-kṛt ||BCV3.6||

glānānām asmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca |

tad-upasthāyakaś caiva yāvad rogāpunar-bhavaḥ ||BCV3.7||

kṣut-pipāsā-vyathāṃ hanyām anna-pāna-pravarṣaṇaiḥ  |

durbhikṣāntara-kalpeṣu bhaveyaṃ pāna-bhojanam ||BCV3.8||

daridrāṇāṃ ca sattvānāṃ nidhiḥ syām aham akṣayaḥ |

 nānopakaraṇākārair upatiṣṭheyam agrataḥ ||BCV3.9||

ātma-bhāvāṃs tathā bhogān sarva-try-adhva-gataṃ śubham |
 

nirapekṣas tyajāmy eṣa sarva-sattvārtha-siddhaye ||BCV3.10||

sarva-tyāgaś ca nirvāṇaṃ nirvāṇārthi ca me manaḥ |


tyaktavyaṃ cen mayā sarvaṃ varaṃ sattveṣu dīyatām ||BCV3.11||

yaś cāsukhī-kṛtaś cātmā mayāyaṃ sarva-dehinām |

 
ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ ||BCV3.12||

krīḍantu mama kāyena hasantu vilasantu ca |

 
dattas tebhyo mayā kāyaś cintayā kiṃ mamānayā ||BCV3.13||

andhaḥ saṃkārakūṭebhyo yathā ratnam avāpnuyāt |
 

tathā kathaṃ-cid apy etad bodhi-cittaṃ mamoditam ||BCV3.27||


[The first three pāramitās - 1. giving, 2. ethical conduct, 3. tolerance]

phalena saha sarva-sva-tyāga-cittāj jane ’khile |
dāna-pāramitā proktā tasmāt sā cittam eva tu ||BCV5.10||

matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān |
 

labdhe virati-citte tu śīla-pāramitā matā ||BCV5.11||

kiyato mārayiṣyāmi dur-janān gaganopamān |

 
mārite krodha-citte tu māritāḥ sarva-śatravaḥ ||BCV5.12||

bhūmiṃ chādayituṃ sarvāṃ kutaś carma bhaviṣyati |

 
upānac-carma-mātreṇa channā bhavati medinī ||BCV5.13||


[tolerance continued] 

sarvam etat sucaritaṃ dānaṃ sugata-pūjanam |

 
kṛtaṃ kalpa-sahasrair yat pratighaḥ pratihanti tat  ||BCV6.1||

na ca dveṣa-samaṃ pāpaṃ na ca kṣānti-samaṃ tapaḥ |

 
tasmāt kṣāntiṃ prayatnena bhāvayed vividhair nayaiḥ ||BCV6.2||


[4. persevering effort]

evaṃ kṣamo bhajed vīryaṃ vīrye bodhir yataḥ sthitā |

 
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vinā gatiḥ ||BCV7.1||

kiṃ vīryaṃ kuśalotsāhas tad-vipakṣaḥ ka ucyate |

  
ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā ||BCV7.2||


[5. meditation] 

vardhayitvaivam utsāhaṃ samādhau sthāpayen manaḥ |

 
vikṣipta-cittas tu naraḥ kleśa-daṃṣṭrāntare sthitaḥ ||BCV8.1 ||

kāya-citta-vivekena vikṣepasya na saṃbhavaḥ |

 
tasmāl lokaṃ parityajya vitarkān parivarjayet ||BCV8.2||

*
[Insert section on non-doing from Mahāsatipaṭṭhānasuttaṁ; see below] 


[6. wisdom] 

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munir jagau |

 
tasmād utpādayet prajñāṃ duḥkha-nivṛtti-kāṅkṣayā ||BCV9.1||

saṃvṛtiḥ paramārthaś ca satya-dvayam idaṃ matam |


buddher agocaras tattvaṃ buddhiḥ saṃvṛtir ucyate ||BCV9.2||

tatra loko dvi-dhā dṛṣṭo yogī prākṛtakas tathā |


tatra prākṛtako loko yogi-lokena bādhyate ||BCV9.3||

bādhyante dhī-viśeṣeṇa yogino ’py uttarottaraiḥ | 


dṛṣṭāntenobhayeṣṭena kāryārtham avicārataḥ ||BCV9.4||

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ |


na tu māyāvad ity atra vivādo yogi-lokayoḥ ||BCV9.5||

pratyakṣam api rūpādi prasiddhyā na pramāṇataḥ |


aśucy-ādiṣu śucy-ādi prasiddhir iva sā mṛṣā ||BCV9.6||

**
[Insert selections from Nāgārjuna's Mūla-madhyamaka-kārikā; see below]




*
[From Mahāsatipaṭṭhānasuttaṁ]

Idha, bhikkhave, bhikkhu araññagato vā, rukkhamūlagato vā, suññāgāragato vā, nisīdati. Pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā, so sato va assasati, sato va passasati.

Dīghaṁ vā assasanto “dīghaṁ assasāmī” ti pajānāti,
dīghaṁ vā passasanto “dīghaṁ passasāmī” ti pajānāti;
rassaṁ vā assasanto “rassaṁ assasāmī” ti pajānāti,
rassaṁ vā passasanto “rassaṁ passasāmī” ti pajānāti.

Sabbakāyapaṭisaṁvedī assasissāmī ti sikkhati,
sabbakāyapaṭisaṁvedī passasissāmī ti sikkhati;
passambhayaṁ kāyasaṅkhāraṁ assasissāmī ti sikkhati,
passambhayaṁ kāyasaṅkhāraṁ passasissāmī ti sikkhati.



**
[Beginning, middle and end of Nāgārjuna's Mūla-madhyamaka-kārikā]

anirodham anutpādam anucchedam aśāśvatam
anekārtham anānārtham anāgamam anirgamam ||MMK1.1||

yaḥ pratītya-samutpādaṁ prapañcopaśamaṁ śivam |
deśayām āsa saṁbuddhas taṁ vande vadatāṁ varam ||MMK1.2||


punar-bhavāya saṁskārān avidyā-nivṛtas tridhā |
abhisaṁskurute yāṁs tair gatiṁ gacchati karmabhiḥ ||MMK26.1||

vijñānaṁ saṁniviśate saṁskāra-pratyayaṁ gatau |
saṁniviṣṭe ‘tha vijñāne nāma-rūpaṁ niṣicyate ||MMK26.2||

niṣikte nāma-rūpe tu ṣaḍāyatana-saṁbhavaḥ |
ṣaḍāyatanam āgamya saṁsparśaḥ saṁpravartate ||MMK26.3||

cakṣuḥ pratītya rūpaṁ ca samanvāhāram eva ca |
nāma-rūpaṁ pratītyaivaṁ vijñānaṁ saṁpravartate ||MMK26.4||

saṁnipātas trayāṇāṁ yo rūpa-vijñāna-cakṣuṣām |
sparśaḥ saḥ tasmāt sparśāc ca vedanā saṁpravartate ||MMK26.5||

vedanā-pratyayā tṛṣṇā vedanārthaṁ hi tṛṣyate |
tṛṣyamāṇa upādānam upādatte catur-vidham ||MMK26.6||

upādāne sati bhava upādātuḥ pravartate |
syād dhi yady anupādāno mucyeta na bhaved bhavaḥ ||MMK26.7||

pañca skandhāḥ sa ca bhavaḥ bhavāj jātiḥ pravartate |
jarā-maraṇa-duḥkhādi śokāḥ sa-paridevanāḥ ||MMK26.8||

daurmanasyam upāyāsā jāter etat pravartate |
kevalasyaivam etasya duḥkha-skandhasya saṁbhavaḥ ||MMK26.9||

saṁsāra-mūlaṁ saṁskārān avidvān saṁskaroty ataḥ |
avidvān kārakas tasmān na vidvāṁs tattva-darśanāt ||MMK26.10||

avidyāyāṁ niruddhāyāṁ saṁskārāṇām asaṁbhavaḥ |
avidyāyā nirodhas tu jñānasyāsyaiva bhāvanāt ||MMK26.11||

tasya tasya nirodhena tat tan nābhipravartate |
duḥkha-skandhaḥ kevalo ‘yam evaṁ samyaṅ nirudhyate ||MMK26.12||


sarva-dṛṣṭi-prahāṇāya yaḥ saddharmam-adeśayat |
anukampām upādāya taṁ namasyāmi gautamam || MMK27.30







No comments:

Post a Comment